B 354-1 Sāmudrikaśāstra
Manuscript culture infobox
Filmed in: B 354/1
Title: Sāmudrikaśāstra
Dimensions: 23.2 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5822
Remarks: I
Reel No. B 354/1
Inventory No. 60216
Title Sāmudrikaśāstra
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.2 x 10.0 cm
Binding Hole
Folios 16
Lines per Folio 8–9
Foliation figures in the upper left hand and lower right hand margin
Place of Deposit NAK
Accession No. 5/5822
Manuscript Features
On the front cover-leaf is written: || ath sāmūdrik || and in the end leaf is : || Iti sāmūdrik ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
yaṃ brahmavedāntavido vadaṃti
paraṃ pradhānaṃ puruṣaṃ tathānye
viśvodgateḥ kāraṇam īśvaraṃ vā
tasmai namo vighnavināśanāya || 1 ||
atha sāmudrakagraṃthaṃ liṣyate ||
tatrādau puruṣaṃ lakṣaṇaṃ
ādidevaṃ praṇamyādau sarvajñaṃ sarvadarśanaṃ ||
sāmudrikaṃ pravikṣāmi sakṣaṇaṃ puruṣas triyo || 2 ||
pūrvam āyuḥ parīkṣeta paścāl lakṣaṇam ādiśot(!) ||
hīne āyuṣi martyānāṃ lakṣaṇaiḥ kiṃ prayojanaṃ ||
vāmabhāge tu nārīṇāṃ dakṣiṇe puruṣasya ca ||
nirddiṣṭaṃ lakṣaṇaṃ teṣāṃ sāṃudravacanaṃ yathā || (fol. 1v1–6)
End
kapagalrāparapuruṣāratā śyāmalaloṣṭrajihvā
saṃboṣṭīlaṃ badaṃtā vikṛtavadanā sthulajaṃghordhvakeśī
gṛghrākṣībhagnapṛṣṭeḥ purapṛthu udarārmoasāsarvagātaraṃ
kenyā varjanīyām upadhamaḥ || rāma rāma ||
saṃvat 1701 varṣā śrāvaṇamāse śūklapakṣe dvādaśīkhau(!) saṣītaṃ vārāmāsyāṃ vyā‥‥‥‥kṣīlyajñātitrā viśrāmeṇa saṣītaṃ bhāṇeja savaṃtapagnārthaṃ śrīkṣamīnṛsiyojatiḥ (fol. 12r3–8)
Microfilm Details
Reel No. B 354/1
Date of Filming 09-10-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 08-07-2011