B 354-1 Sāmudrikaśāstra

Manuscript culture infobox

Filmed in: B 354/1
Title: Sāmudrikaśāstra
Dimensions: 23.2 x 10 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5822
Remarks: I

Reel No. B 354/1

Inventory No. 60216

Title Sāmudrikaśāstra

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.2 x 10.0 cm

Binding Hole

Folios 16

Lines per Folio 8–9

Foliation figures in the upper left hand and lower right hand margin

Place of Deposit NAK

Accession No. 5/5822

Manuscript Features

On the front cover-leaf is written: || ath sāmūdrik || and in the end leaf is : || Iti sāmūdrik ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yaṃ brahmavedāntavido vadaṃti
paraṃ pradhānaṃ puruṣaṃ tathānye
viśvodgateḥ kāraṇam īśvaraṃ vā
tasmai namo vighnavināśanāya || 1 ||

atha sāmudrakagraṃthaṃ liṣyate ||

tatrādau puruṣaṃ lakṣaṇaṃ

ādidevaṃ praṇamyādau sarvajñaṃ sarvadarśanaṃ ||
sāmudrikaṃ pravikṣāmi sakṣaṇaṃ puruṣas triyo || 2 ||

pūrvam āyuḥ parīkṣeta paścāl lakṣaṇam ādiśot(!) ||
hīne āyuṣi martyānāṃ lakṣaṇaiḥ kiṃ prayojanaṃ ||

vāmabhāge tu nārīṇāṃ dakṣiṇe puruṣasya ca ||
nirddiṣṭaṃ lakṣaṇaṃ teṣāṃ sāṃudravacanaṃ yathā || (fol. 1v1–6)

End

kapagalrāparapuruṣāratā śyāmalaloṣṭrajihvā
saṃboṣṭīlaṃ badaṃtā vikṛtavadanā sthulajaṃghordhvakeśī
gṛghrākṣībhagnapṛṣṭeḥ purapṛthu udarārmoasāsarvagātaraṃ
kenyā varjanīyām upadhamaḥ || rāma rāma ||

saṃvat 1701 varṣā śrāvaṇamāse śūklapakṣe dvādaśīkhau(!) saṣītaṃ vārāmāsyāṃ vyā‥‥‥‥kṣīlyajñātitrā viśrāmeṇa saṣītaṃ bhāṇeja savaṃtapagnārthaṃ śrīkṣamīnṛsiyojatiḥ (fol. 12r3–8)


Microfilm Details

Reel No. B 354/1

Date of Filming 09-10-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 08-07-2011